Declension table of abhyudita

Deva

NeuterSingularDualPlural
Nominativeabhyuditam abhyudite abhyuditāni
Vocativeabhyudita abhyudite abhyuditāni
Accusativeabhyuditam abhyudite abhyuditāni
Instrumentalabhyuditena abhyuditābhyām abhyuditaiḥ
Dativeabhyuditāya abhyuditābhyām abhyuditebhyaḥ
Ablativeabhyuditāt abhyuditābhyām abhyuditebhyaḥ
Genitiveabhyuditasya abhyuditayoḥ abhyuditānām
Locativeabhyudite abhyuditayoḥ abhyuditeṣu

Compound abhyudita -

Adverb -abhyuditam -abhyuditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria