Declension table of ?abhyuddṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeabhyuddṛṣṭaḥ abhyuddṛṣṭau abhyuddṛṣṭāḥ
Vocativeabhyuddṛṣṭa abhyuddṛṣṭau abhyuddṛṣṭāḥ
Accusativeabhyuddṛṣṭam abhyuddṛṣṭau abhyuddṛṣṭān
Instrumentalabhyuddṛṣṭena abhyuddṛṣṭābhyām abhyuddṛṣṭaiḥ abhyuddṛṣṭebhiḥ
Dativeabhyuddṛṣṭāya abhyuddṛṣṭābhyām abhyuddṛṣṭebhyaḥ
Ablativeabhyuddṛṣṭāt abhyuddṛṣṭābhyām abhyuddṛṣṭebhyaḥ
Genitiveabhyuddṛṣṭasya abhyuddṛṣṭayoḥ abhyuddṛṣṭānām
Locativeabhyuddṛṣṭe abhyuddṛṣṭayoḥ abhyuddṛṣṭeṣu

Compound abhyuddṛṣṭa -

Adverb -abhyuddṛṣṭam -abhyuddṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria