सुबन्तावली ?अभ्युद्दृष्ट

Roma

पुमान्एकद्विबहु
प्रथमाअभ्युद्दृष्टः अभ्युद्दृष्टौ अभ्युद्दृष्टाः
सम्बोधनम्अभ्युद्दृष्ट अभ्युद्दृष्टौ अभ्युद्दृष्टाः
द्वितीयाअभ्युद्दृष्टम् अभ्युद्दृष्टौ अभ्युद्दृष्टान्
तृतीयाअभ्युद्दृष्टेन अभ्युद्दृष्टाभ्याम् अभ्युद्दृष्टैः अभ्युद्दृष्टेभिः
चतुर्थीअभ्युद्दृष्टाय अभ्युद्दृष्टाभ्याम् अभ्युद्दृष्टेभ्यः
पञ्चमीअभ्युद्दृष्टात् अभ्युद्दृष्टाभ्याम् अभ्युद्दृष्टेभ्यः
षष्ठीअभ्युद्दृष्टस्य अभ्युद्दृष्टयोः अभ्युद्दृष्टानाम्
सप्तमीअभ्युद्दृष्टे अभ्युद्दृष्टयोः अभ्युद्दृष्टेषु

समास अभ्युद्दृष्ट

अव्यय ॰अभ्युद्दृष्टम् ॰अभ्युद्दृष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria