Declension table of ?abhyucchrayavat

Deva

NeuterSingularDualPlural
Nominativeabhyucchrayavat abhyucchrayavantī abhyucchrayavatī abhyucchrayavanti
Vocativeabhyucchrayavat abhyucchrayavantī abhyucchrayavatī abhyucchrayavanti
Accusativeabhyucchrayavat abhyucchrayavantī abhyucchrayavatī abhyucchrayavanti
Instrumentalabhyucchrayavatā abhyucchrayavadbhyām abhyucchrayavadbhiḥ
Dativeabhyucchrayavate abhyucchrayavadbhyām abhyucchrayavadbhyaḥ
Ablativeabhyucchrayavataḥ abhyucchrayavadbhyām abhyucchrayavadbhyaḥ
Genitiveabhyucchrayavataḥ abhyucchrayavatoḥ abhyucchrayavatām
Locativeabhyucchrayavati abhyucchrayavatoḥ abhyucchrayavatsu

Adverb -abhyucchrayavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria