सुबन्तावली ?अभ्युच्छ्रयवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअभ्युच्छ्रयवत् अभ्युच्छ्रयवन्ती अभ्युच्छ्रयवती अभ्युच्छ्रयवन्ति
सम्बोधनम्अभ्युच्छ्रयवत् अभ्युच्छ्रयवन्ती अभ्युच्छ्रयवती अभ्युच्छ्रयवन्ति
द्वितीयाअभ्युच्छ्रयवत् अभ्युच्छ्रयवन्ती अभ्युच्छ्रयवती अभ्युच्छ्रयवन्ति
तृतीयाअभ्युच्छ्रयवता अभ्युच्छ्रयवद्भ्याम् अभ्युच्छ्रयवद्भिः
चतुर्थीअभ्युच्छ्रयवते अभ्युच्छ्रयवद्भ्याम् अभ्युच्छ्रयवद्भ्यः
पञ्चमीअभ्युच्छ्रयवतः अभ्युच्छ्रयवद्भ्याम् अभ्युच्छ्रयवद्भ्यः
षष्ठीअभ्युच्छ्रयवतः अभ्युच्छ्रयवतोः अभ्युच्छ्रयवताम्
सप्तमीअभ्युच्छ्रयवति अभ्युच्छ्रयवतोः अभ्युच्छ्रयवत्सु

अव्यय ॰अभ्युच्छ्रयवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria