Declension table of ?abhyeṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeabhyeṣaṇīyaḥ abhyeṣaṇīyau abhyeṣaṇīyāḥ
Vocativeabhyeṣaṇīya abhyeṣaṇīyau abhyeṣaṇīyāḥ
Accusativeabhyeṣaṇīyam abhyeṣaṇīyau abhyeṣaṇīyān
Instrumentalabhyeṣaṇīyena abhyeṣaṇīyābhyām abhyeṣaṇīyaiḥ abhyeṣaṇīyebhiḥ
Dativeabhyeṣaṇīyāya abhyeṣaṇīyābhyām abhyeṣaṇīyebhyaḥ
Ablativeabhyeṣaṇīyāt abhyeṣaṇīyābhyām abhyeṣaṇīyebhyaḥ
Genitiveabhyeṣaṇīyasya abhyeṣaṇīyayoḥ abhyeṣaṇīyānām
Locativeabhyeṣaṇīye abhyeṣaṇīyayoḥ abhyeṣaṇīyeṣu

Compound abhyeṣaṇīya -

Adverb -abhyeṣaṇīyam -abhyeṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria