सुबन्तावली अभ्येषणीयRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | अभ्येषणीयः | अभ्येषणीयौ | अभ्येषणीयाः |
सम्बोधनम् | अभ्येषणीय | अभ्येषणीयौ | अभ्येषणीयाः |
द्वितीया | अभ्येषणीयम् | अभ्येषणीयौ | अभ्येषणीयान् |
तृतीया | अभ्येषणीयेन | अभ्येषणीयाभ्याम् | अभ्येषणीयैः |
चतुर्थी | अभ्येषणीयाय | अभ्येषणीयाभ्याम् | अभ्येषणीयेभ्यः |
पञ्चमी | अभ्येषणीयात् | अभ्येषणीयाभ्याम् | अभ्येषणीयेभ्यः |
षष्ठी | अभ्येषणीयस्य | अभ्येषणीययोः | अभ्येषणीयानाम् |
सप्तमी | अभ्येषणीये | अभ्येषणीययोः | अभ्येषणीयेषु |