Declension table of abhyañjana

Deva

NeuterSingularDualPlural
Nominativeabhyañjanam abhyañjane abhyañjanāni
Vocativeabhyañjana abhyañjane abhyañjanāni
Accusativeabhyañjanam abhyañjane abhyañjanāni
Instrumentalabhyañjanena abhyañjanābhyām abhyañjanaiḥ
Dativeabhyañjanāya abhyañjanābhyām abhyañjanebhyaḥ
Ablativeabhyañjanāt abhyañjanābhyām abhyañjanebhyaḥ
Genitiveabhyañjanasya abhyañjanayoḥ abhyañjanānām
Locativeabhyañjane abhyañjanayoḥ abhyañjaneṣu

Compound abhyañjana -

Adverb -abhyañjanam -abhyañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria