Declension table of ?abhyavaharaṇa

Deva

NeuterSingularDualPlural
Nominativeabhyavaharaṇam abhyavaharaṇe abhyavaharaṇāni
Vocativeabhyavaharaṇa abhyavaharaṇe abhyavaharaṇāni
Accusativeabhyavaharaṇam abhyavaharaṇe abhyavaharaṇāni
Instrumentalabhyavaharaṇena abhyavaharaṇābhyām abhyavaharaṇaiḥ
Dativeabhyavaharaṇāya abhyavaharaṇābhyām abhyavaharaṇebhyaḥ
Ablativeabhyavaharaṇāt abhyavaharaṇābhyām abhyavaharaṇebhyaḥ
Genitiveabhyavaharaṇasya abhyavaharaṇayoḥ abhyavaharaṇānām
Locativeabhyavaharaṇe abhyavaharaṇayoḥ abhyavaharaṇeṣu

Compound abhyavaharaṇa -

Adverb -abhyavaharaṇam -abhyavaharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria