सुबन्तावली ?अभ्यवहरण

Roma

नपुंसकम्एकद्विबहु
प्रथमाअभ्यवहरणम् अभ्यवहरणे अभ्यवहरणानि
सम्बोधनम्अभ्यवहरण अभ्यवहरणे अभ्यवहरणानि
द्वितीयाअभ्यवहरणम् अभ्यवहरणे अभ्यवहरणानि
तृतीयाअभ्यवहरणेन अभ्यवहरणाभ्याम् अभ्यवहरणैः
चतुर्थीअभ्यवहरणाय अभ्यवहरणाभ्याम् अभ्यवहरणेभ्यः
पञ्चमीअभ्यवहरणात् अभ्यवहरणाभ्याम् अभ्यवहरणेभ्यः
षष्ठीअभ्यवहरणस्य अभ्यवहरणयोः अभ्यवहरणानाम्
सप्तमीअभ्यवहरणे अभ्यवहरणयोः अभ्यवहरणेषु

समास अभ्यवहरण

अव्यय ॰अभ्यवहरणम् ॰अभ्यवहरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria