Declension table of abhyavahārya

Deva

NeuterSingularDualPlural
Nominativeabhyavahāryam abhyavahārye abhyavahāryāṇi
Vocativeabhyavahārya abhyavahārye abhyavahāryāṇi
Accusativeabhyavahāryam abhyavahārye abhyavahāryāṇi
Instrumentalabhyavahāryeṇa abhyavahāryābhyām abhyavahāryaiḥ
Dativeabhyavahāryāya abhyavahāryābhyām abhyavahāryebhyaḥ
Ablativeabhyavahāryāt abhyavahāryābhyām abhyavahāryebhyaḥ
Genitiveabhyavahāryasya abhyavahāryayoḥ abhyavahāryāṇām
Locativeabhyavahārye abhyavahāryayoḥ abhyavahāryeṣu

Compound abhyavahārya -

Adverb -abhyavahāryam -abhyavahāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria