Declension table of ?abhyavahṛta

Deva

MasculineSingularDualPlural
Nominativeabhyavahṛtaḥ abhyavahṛtau abhyavahṛtāḥ
Vocativeabhyavahṛta abhyavahṛtau abhyavahṛtāḥ
Accusativeabhyavahṛtam abhyavahṛtau abhyavahṛtān
Instrumentalabhyavahṛtena abhyavahṛtābhyām abhyavahṛtaiḥ abhyavahṛtebhiḥ
Dativeabhyavahṛtāya abhyavahṛtābhyām abhyavahṛtebhyaḥ
Ablativeabhyavahṛtāt abhyavahṛtābhyām abhyavahṛtebhyaḥ
Genitiveabhyavahṛtasya abhyavahṛtayoḥ abhyavahṛtānām
Locativeabhyavahṛte abhyavahṛtayoḥ abhyavahṛteṣu

Compound abhyavahṛta -

Adverb -abhyavahṛtam -abhyavahṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria