सुबन्तावली ?अभ्यवहृत

Roma

पुमान्एकद्विबहु
प्रथमाअभ्यवहृतः अभ्यवहृतौ अभ्यवहृताः
सम्बोधनम्अभ्यवहृत अभ्यवहृतौ अभ्यवहृताः
द्वितीयाअभ्यवहृतम् अभ्यवहृतौ अभ्यवहृतान्
तृतीयाअभ्यवहृतेन अभ्यवहृताभ्याम् अभ्यवहृतैः अभ्यवहृतेभिः
चतुर्थीअभ्यवहृताय अभ्यवहृताभ्याम् अभ्यवहृतेभ्यः
पञ्चमीअभ्यवहृतात् अभ्यवहृताभ्याम् अभ्यवहृतेभ्यः
षष्ठीअभ्यवहृतस्य अभ्यवहृतयोः अभ्यवहृतानाम्
सप्तमीअभ्यवहृते अभ्यवहृतयोः अभ्यवहृतेषु

समास अभ्यवहृत

अव्यय ॰अभ्यवहृतम् ॰अभ्यवहृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria