Declension table of abhyasūyaka

Deva

NeuterSingularDualPlural
Nominativeabhyasūyakam abhyasūyake abhyasūyakāni
Vocativeabhyasūyaka abhyasūyake abhyasūyakāni
Accusativeabhyasūyakam abhyasūyake abhyasūyakāni
Instrumentalabhyasūyakena abhyasūyakābhyām abhyasūyakaiḥ
Dativeabhyasūyakāya abhyasūyakābhyām abhyasūyakebhyaḥ
Ablativeabhyasūyakāt abhyasūyakābhyām abhyasūyakebhyaḥ
Genitiveabhyasūyakasya abhyasūyakayoḥ abhyasūyakānām
Locativeabhyasūyake abhyasūyakayoḥ abhyasūyakeṣu

Compound abhyasūyaka -

Adverb -abhyasūyakam -abhyasūyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria