Declension table of abhyasitavya

Deva

NeuterSingularDualPlural
Nominativeabhyasitavyam abhyasitavye abhyasitavyāni
Vocativeabhyasitavya abhyasitavye abhyasitavyāni
Accusativeabhyasitavyam abhyasitavye abhyasitavyāni
Instrumentalabhyasitavyena abhyasitavyābhyām abhyasitavyaiḥ
Dativeabhyasitavyāya abhyasitavyābhyām abhyasitavyebhyaḥ
Ablativeabhyasitavyāt abhyasitavyābhyām abhyasitavyebhyaḥ
Genitiveabhyasitavyasya abhyasitavyayoḥ abhyasitavyānām
Locativeabhyasitavye abhyasitavyayoḥ abhyasitavyeṣu

Compound abhyasitavya -

Adverb -abhyasitavyam -abhyasitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria