Declension table of abhyasana

Deva

NeuterSingularDualPlural
Nominativeabhyasanam abhyasane abhyasanāni
Vocativeabhyasana abhyasane abhyasanāni
Accusativeabhyasanam abhyasane abhyasanāni
Instrumentalabhyasanena abhyasanābhyām abhyasanaiḥ
Dativeabhyasanāya abhyasanābhyām abhyasanebhyaḥ
Ablativeabhyasanāt abhyasanābhyām abhyasanebhyaḥ
Genitiveabhyasanasya abhyasanayoḥ abhyasanānām
Locativeabhyasane abhyasanayoḥ abhyasaneṣu

Compound abhyasana -

Adverb -abhyasanam -abhyasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria