Declension table of abhyarthita

Deva

NeuterSingularDualPlural
Nominativeabhyarthitam abhyarthite abhyarthitāni
Vocativeabhyarthita abhyarthite abhyarthitāni
Accusativeabhyarthitam abhyarthite abhyarthitāni
Instrumentalabhyarthitena abhyarthitābhyām abhyarthitaiḥ
Dativeabhyarthitāya abhyarthitābhyām abhyarthitebhyaḥ
Ablativeabhyarthitāt abhyarthitābhyām abhyarthitebhyaḥ
Genitiveabhyarthitasya abhyarthitayoḥ abhyarthitānām
Locativeabhyarthite abhyarthitayoḥ abhyarthiteṣu

Compound abhyarthita -

Adverb -abhyarthitam -abhyarthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria