Declension table of abhyarhita

Deva

NeuterSingularDualPlural
Nominativeabhyarhitam abhyarhite abhyarhitāni
Vocativeabhyarhita abhyarhite abhyarhitāni
Accusativeabhyarhitam abhyarhite abhyarhitāni
Instrumentalabhyarhitena abhyarhitābhyām abhyarhitaiḥ
Dativeabhyarhitāya abhyarhitābhyām abhyarhitebhyaḥ
Ablativeabhyarhitāt abhyarhitābhyām abhyarhitebhyaḥ
Genitiveabhyarhitasya abhyarhitayoḥ abhyarhitānām
Locativeabhyarhite abhyarhitayoḥ abhyarhiteṣu

Compound abhyarhita -

Adverb -abhyarhitam -abhyarhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria