Declension table of abhyarhaṇīya

Deva

MasculineSingularDualPlural
Nominativeabhyarhaṇīyaḥ abhyarhaṇīyau abhyarhaṇīyāḥ
Vocativeabhyarhaṇīya abhyarhaṇīyau abhyarhaṇīyāḥ
Accusativeabhyarhaṇīyam abhyarhaṇīyau abhyarhaṇīyān
Instrumentalabhyarhaṇīyena abhyarhaṇīyābhyām abhyarhaṇīyaiḥ abhyarhaṇīyebhiḥ
Dativeabhyarhaṇīyāya abhyarhaṇīyābhyām abhyarhaṇīyebhyaḥ
Ablativeabhyarhaṇīyāt abhyarhaṇīyābhyām abhyarhaṇīyebhyaḥ
Genitiveabhyarhaṇīyasya abhyarhaṇīyayoḥ abhyarhaṇīyānām
Locativeabhyarhaṇīye abhyarhaṇīyayoḥ abhyarhaṇīyeṣu

Compound abhyarhaṇīya -

Adverb -abhyarhaṇīyam -abhyarhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria