Declension table of abhyantara

Deva

NeuterSingularDualPlural
Nominativeabhyantaram abhyantare abhyantarāṇi
Vocativeabhyantara abhyantare abhyantarāṇi
Accusativeabhyantaram abhyantare abhyantarāṇi
Instrumentalabhyantareṇa abhyantarābhyām abhyantaraiḥ
Dativeabhyantarāya abhyantarābhyām abhyantarebhyaḥ
Ablativeabhyantarāt abhyantarābhyām abhyantarebhyaḥ
Genitiveabhyantarasya abhyantarayoḥ abhyantarāṇām
Locativeabhyantare abhyantarayoḥ abhyantareṣu

Compound abhyantara -

Adverb -abhyantaram -abhyantarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria