Declension table of ?abhyamitrīṇa

Deva

MasculineSingularDualPlural
Nominativeabhyamitrīṇaḥ abhyamitrīṇau abhyamitrīṇāḥ
Vocativeabhyamitrīṇa abhyamitrīṇau abhyamitrīṇāḥ
Accusativeabhyamitrīṇam abhyamitrīṇau abhyamitrīṇān
Instrumentalabhyamitrīṇena abhyamitrīṇābhyām abhyamitrīṇaiḥ abhyamitrīṇebhiḥ
Dativeabhyamitrīṇāya abhyamitrīṇābhyām abhyamitrīṇebhyaḥ
Ablativeabhyamitrīṇāt abhyamitrīṇābhyām abhyamitrīṇebhyaḥ
Genitiveabhyamitrīṇasya abhyamitrīṇayoḥ abhyamitrīṇānām
Locativeabhyamitrīṇe abhyamitrīṇayoḥ abhyamitrīṇeṣu

Compound abhyamitrīṇa -

Adverb -abhyamitrīṇam -abhyamitrīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria