सुबन्तावली ?अभ्यमित्रीण

Roma

पुमान्एकद्विबहु
प्रथमाअभ्यमित्रीणः अभ्यमित्रीणौ अभ्यमित्रीणाः
सम्बोधनम्अभ्यमित्रीण अभ्यमित्रीणौ अभ्यमित्रीणाः
द्वितीयाअभ्यमित्रीणम् अभ्यमित्रीणौ अभ्यमित्रीणान्
तृतीयाअभ्यमित्रीणेन अभ्यमित्रीणाभ्याम् अभ्यमित्रीणैः अभ्यमित्रीणेभिः
चतुर्थीअभ्यमित्रीणाय अभ्यमित्रीणाभ्याम् अभ्यमित्रीणेभ्यः
पञ्चमीअभ्यमित्रीणात् अभ्यमित्रीणाभ्याम् अभ्यमित्रीणेभ्यः
षष्ठीअभ्यमित्रीणस्य अभ्यमित्रीणयोः अभ्यमित्रीणानाम्
सप्तमीअभ्यमित्रीणे अभ्यमित्रीणयोः अभ्यमित्रीणेषु

समास अभ्यमित्रीण

अव्यय ॰अभ्यमित्रीणम् ॰अभ्यमित्रीणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria