Declension table of ?abhyalaṅkāra

Deva

MasculineSingularDualPlural
Nominativeabhyalaṅkāraḥ abhyalaṅkārau abhyalaṅkārāḥ
Vocativeabhyalaṅkāra abhyalaṅkārau abhyalaṅkārāḥ
Accusativeabhyalaṅkāram abhyalaṅkārau abhyalaṅkārān
Instrumentalabhyalaṅkāreṇa abhyalaṅkārābhyām abhyalaṅkāraiḥ abhyalaṅkārebhiḥ
Dativeabhyalaṅkārāya abhyalaṅkārābhyām abhyalaṅkārebhyaḥ
Ablativeabhyalaṅkārāt abhyalaṅkārābhyām abhyalaṅkārebhyaḥ
Genitiveabhyalaṅkārasya abhyalaṅkārayoḥ abhyalaṅkārāṇām
Locativeabhyalaṅkāre abhyalaṅkārayoḥ abhyalaṅkāreṣu

Compound abhyalaṅkāra -

Adverb -abhyalaṅkāram -abhyalaṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria