सुबन्तावली अभ्यलङ्कार

Roma

पुमान्एकद्विबहु
प्रथमाअभ्यलङ्कारः अभ्यलङ्कारौ अभ्यलङ्काराः
सम्बोधनम्अभ्यलङ्कार अभ्यलङ्कारौ अभ्यलङ्काराः
द्वितीयाअभ्यलङ्कारम् अभ्यलङ्कारौ अभ्यलङ्कारान्
तृतीयाअभ्यलङ्कारेण अभ्यलङ्काराभ्याम् अभ्यलङ्कारैः
चतुर्थीअभ्यलङ्काराय अभ्यलङ्काराभ्याम् अभ्यलङ्कारेभ्यः
पञ्चमीअभ्यलङ्कारात् अभ्यलङ्काराभ्याम् अभ्यलङ्कारेभ्यः
षष्ठीअभ्यलङ्कारस्य अभ्यलङ्कारयोः अभ्यलङ्काराणाम्
सप्तमीअभ्यलङ्कारे अभ्यलङ्कारयोः अभ्यलङ्कारेषु

समास अभ्यलङ्कार

अव्यय ॰अभ्यलङ्कारम् ॰अभ्यलङ्कारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria