Declension table of ?abhyalaṅkṛtā

Deva

FeminineSingularDualPlural
Nominativeabhyalaṅkṛtā abhyalaṅkṛte abhyalaṅkṛtāḥ
Vocativeabhyalaṅkṛte abhyalaṅkṛte abhyalaṅkṛtāḥ
Accusativeabhyalaṅkṛtām abhyalaṅkṛte abhyalaṅkṛtāḥ
Instrumentalabhyalaṅkṛtayā abhyalaṅkṛtābhyām abhyalaṅkṛtābhiḥ
Dativeabhyalaṅkṛtāyai abhyalaṅkṛtābhyām abhyalaṅkṛtābhyaḥ
Ablativeabhyalaṅkṛtāyāḥ abhyalaṅkṛtābhyām abhyalaṅkṛtābhyaḥ
Genitiveabhyalaṅkṛtāyāḥ abhyalaṅkṛtayoḥ abhyalaṅkṛtānām
Locativeabhyalaṅkṛtāyām abhyalaṅkṛtayoḥ abhyalaṅkṛtāsu

Adverb -abhyalaṅkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria