सुबन्तावली ?अभ्यलङ्कृता

Roma

स्त्रीएकद्विबहु
प्रथमाअभ्यलङ्कृता अभ्यलङ्कृते अभ्यलङ्कृताः
सम्बोधनम्अभ्यलङ्कृते अभ्यलङ्कृते अभ्यलङ्कृताः
द्वितीयाअभ्यलङ्कृताम् अभ्यलङ्कृते अभ्यलङ्कृताः
तृतीयाअभ्यलङ्कृतया अभ्यलङ्कृताभ्याम् अभ्यलङ्कृताभिः
चतुर्थीअभ्यलङ्कृतायै अभ्यलङ्कृताभ्याम् अभ्यलङ्कृताभ्यः
पञ्चमीअभ्यलङ्कृतायाः अभ्यलङ्कृताभ्याम् अभ्यलङ्कृताभ्यः
षष्ठीअभ्यलङ्कृतायाः अभ्यलङ्कृतयोः अभ्यलङ्कृतानाम्
सप्तमीअभ्यलङ्कृतायाम् अभ्यलङ्कृतयोः अभ्यलङ्कृतासु

अव्यय ॰अभ्यलङ्कृतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria