Declension table of abhyakta

Deva

NeuterSingularDualPlural
Nominativeabhyaktam abhyakte abhyaktāni
Vocativeabhyakta abhyakte abhyaktāni
Accusativeabhyaktam abhyakte abhyaktāni
Instrumentalabhyaktena abhyaktābhyām abhyaktaiḥ
Dativeabhyaktāya abhyaktābhyām abhyaktebhyaḥ
Ablativeabhyaktāt abhyaktābhyām abhyaktebhyaḥ
Genitiveabhyaktasya abhyaktayoḥ abhyaktānām
Locativeabhyakte abhyaktayoḥ abhyakteṣu

Compound abhyakta -

Adverb -abhyaktam -abhyaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria