Declension table of abhyadhika

Deva

NeuterSingularDualPlural
Nominativeabhyadhikam abhyadhike abhyadhikāni
Vocativeabhyadhika abhyadhike abhyadhikāni
Accusativeabhyadhikam abhyadhike abhyadhikāni
Instrumentalabhyadhikena abhyadhikābhyām abhyadhikaiḥ
Dativeabhyadhikāya abhyadhikābhyām abhyadhikebhyaḥ
Ablativeabhyadhikāt abhyadhikābhyām abhyadhikebhyaḥ
Genitiveabhyadhikasya abhyadhikayoḥ abhyadhikānām
Locativeabhyadhike abhyadhikayoḥ abhyadhikeṣu

Compound abhyadhika -

Adverb -abhyadhikam -abhyadhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria