Declension table of abhyāśa

Deva

MasculineSingularDualPlural
Nominativeabhyāśaḥ abhyāśau abhyāśāḥ
Vocativeabhyāśa abhyāśau abhyāśāḥ
Accusativeabhyāśam abhyāśau abhyāśān
Instrumentalabhyāśena abhyāśābhyām abhyāśaiḥ abhyāśebhiḥ
Dativeabhyāśāya abhyāśābhyām abhyāśebhyaḥ
Ablativeabhyāśāt abhyāśābhyām abhyāśebhyaḥ
Genitiveabhyāśasya abhyāśayoḥ abhyāśānām
Locativeabhyāśe abhyāśayoḥ abhyāśeṣu

Compound abhyāśa -

Adverb -abhyāśam -abhyāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria