Declension table of abhyāvartin

Deva

NeuterSingularDualPlural
Nominativeabhyāvarti abhyāvartinī abhyāvartīni
Vocativeabhyāvartin abhyāvarti abhyāvartinī abhyāvartīni
Accusativeabhyāvarti abhyāvartinī abhyāvartīni
Instrumentalabhyāvartinā abhyāvartibhyām abhyāvartibhiḥ
Dativeabhyāvartine abhyāvartibhyām abhyāvartibhyaḥ
Ablativeabhyāvartinaḥ abhyāvartibhyām abhyāvartibhyaḥ
Genitiveabhyāvartinaḥ abhyāvartinoḥ abhyāvartinām
Locativeabhyāvartini abhyāvartinoḥ abhyāvartiṣu

Compound abhyāvarti -

Adverb -abhyāvarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria