Declension table of abhyāvṛtti

Deva

FeminineSingularDualPlural
Nominativeabhyāvṛttiḥ abhyāvṛttī abhyāvṛttayaḥ
Vocativeabhyāvṛtte abhyāvṛttī abhyāvṛttayaḥ
Accusativeabhyāvṛttim abhyāvṛttī abhyāvṛttīḥ
Instrumentalabhyāvṛttyā abhyāvṛttibhyām abhyāvṛttibhiḥ
Dativeabhyāvṛttyai abhyāvṛttaye abhyāvṛttibhyām abhyāvṛttibhyaḥ
Ablativeabhyāvṛttyāḥ abhyāvṛtteḥ abhyāvṛttibhyām abhyāvṛttibhyaḥ
Genitiveabhyāvṛttyāḥ abhyāvṛtteḥ abhyāvṛttyoḥ abhyāvṛttīnām
Locativeabhyāvṛttyām abhyāvṛttau abhyāvṛttyoḥ abhyāvṛttiṣu

Compound abhyāvṛtti -

Adverb -abhyāvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria