Declension table of ?abhyāsavyavāya

Deva

MasculineSingularDualPlural
Nominativeabhyāsavyavāyaḥ abhyāsavyavāyau abhyāsavyavāyāḥ
Vocativeabhyāsavyavāya abhyāsavyavāyau abhyāsavyavāyāḥ
Accusativeabhyāsavyavāyam abhyāsavyavāyau abhyāsavyavāyān
Instrumentalabhyāsavyavāyena abhyāsavyavāyābhyām abhyāsavyavāyaiḥ abhyāsavyavāyebhiḥ
Dativeabhyāsavyavāyāya abhyāsavyavāyābhyām abhyāsavyavāyebhyaḥ
Ablativeabhyāsavyavāyāt abhyāsavyavāyābhyām abhyāsavyavāyebhyaḥ
Genitiveabhyāsavyavāyasya abhyāsavyavāyayoḥ abhyāsavyavāyānām
Locativeabhyāsavyavāye abhyāsavyavāyayoḥ abhyāsavyavāyeṣu

Compound abhyāsavyavāya -

Adverb -abhyāsavyavāyam -abhyāsavyavāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria