सुबन्तावली ?अभ्यासव्यवाय

Roma

पुमान्एकद्विबहु
प्रथमाअभ्यासव्यवायः अभ्यासव्यवायौ अभ्यासव्यवायाः
सम्बोधनम्अभ्यासव्यवाय अभ्यासव्यवायौ अभ्यासव्यवायाः
द्वितीयाअभ्यासव्यवायम् अभ्यासव्यवायौ अभ्यासव्यवायान्
तृतीयाअभ्यासव्यवायेन अभ्यासव्यवायाभ्याम् अभ्यासव्यवायैः अभ्यासव्यवायेभिः
चतुर्थीअभ्यासव्यवायाय अभ्यासव्यवायाभ्याम् अभ्यासव्यवायेभ्यः
पञ्चमीअभ्यासव्यवायात् अभ्यासव्यवायाभ्याम् अभ्यासव्यवायेभ्यः
षष्ठीअभ्यासव्यवायस्य अभ्यासव्यवाययोः अभ्यासव्यवायानाम्
सप्तमीअभ्यासव्यवाये अभ्यासव्यवाययोः अभ्यासव्यवायेषु

समास अभ्यासव्यवाय

अव्यय ॰अभ्यासव्यवायम् ॰अभ्यासव्यवायात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria