Declension table of ?abhyāhitapaśu

Deva

MasculineSingularDualPlural
Nominativeabhyāhitapaśuḥ abhyāhitapaśū abhyāhitapaśavaḥ
Vocativeabhyāhitapaśo abhyāhitapaśū abhyāhitapaśavaḥ
Accusativeabhyāhitapaśum abhyāhitapaśū abhyāhitapaśūn
Instrumentalabhyāhitapaśunā abhyāhitapaśubhyām abhyāhitapaśubhiḥ
Dativeabhyāhitapaśave abhyāhitapaśubhyām abhyāhitapaśubhyaḥ
Ablativeabhyāhitapaśoḥ abhyāhitapaśubhyām abhyāhitapaśubhyaḥ
Genitiveabhyāhitapaśoḥ abhyāhitapaśvoḥ abhyāhitapaśūnām
Locativeabhyāhitapaśau abhyāhitapaśvoḥ abhyāhitapaśuṣu

Compound abhyāhitapaśu -

Adverb -abhyāhitapaśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria