सुबन्तावली ?अभ्याहितपशु

Roma

पुमान्एकद्विबहु
प्रथमाअभ्याहितपशुः अभ्याहितपशू अभ्याहितपशवः
सम्बोधनम्अभ्याहितपशो अभ्याहितपशू अभ्याहितपशवः
द्वितीयाअभ्याहितपशुम् अभ्याहितपशू अभ्याहितपशून्
तृतीयाअभ्याहितपशुना अभ्याहितपशुभ्याम् अभ्याहितपशुभिः
चतुर्थीअभ्याहितपशवे अभ्याहितपशुभ्याम् अभ्याहितपशुभ्यः
पञ्चमीअभ्याहितपशोः अभ्याहितपशुभ्याम् अभ्याहितपशुभ्यः
षष्ठीअभ्याहितपशोः अभ्याहितपश्वोः अभ्याहितपशूनाम्
सप्तमीअभ्याहितपशौ अभ्याहितपश्वोः अभ्याहितपशुषु

समास अभ्याहितपशु

अव्यय ॰अभ्याहितपशु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria