Declension table of abhyāgata

Deva

MasculineSingularDualPlural
Nominativeabhyāgataḥ abhyāgatau abhyāgatāḥ
Vocativeabhyāgata abhyāgatau abhyāgatāḥ
Accusativeabhyāgatam abhyāgatau abhyāgatān
Instrumentalabhyāgatena abhyāgatābhyām abhyāgataiḥ abhyāgatebhiḥ
Dativeabhyāgatāya abhyāgatābhyām abhyāgatebhyaḥ
Ablativeabhyāgatāt abhyāgatābhyām abhyāgatebhyaḥ
Genitiveabhyāgatasya abhyāgatayoḥ abhyāgatānām
Locativeabhyāgate abhyāgatayoḥ abhyāgateṣu

Compound abhyāgata -

Adverb -abhyāgatam -abhyāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria