Declension table of abhūta

Deva

MasculineSingularDualPlural
Nominativeabhūtaḥ abhūtau abhūtāḥ
Vocativeabhūta abhūtau abhūtāḥ
Accusativeabhūtam abhūtau abhūtān
Instrumentalabhūtena abhūtābhyām abhūtaiḥ abhūtebhiḥ
Dativeabhūtāya abhūtābhyām abhūtebhyaḥ
Ablativeabhūtāt abhūtābhyām abhūtebhyaḥ
Genitiveabhūtasya abhūtayoḥ abhūtānām
Locativeabhūte abhūtayoḥ abhūteṣu

Compound abhūta -

Adverb -abhūtam -abhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria