Declension table of abhūmi

Deva

FeminineSingularDualPlural
Nominativeabhūmiḥ abhūmī abhūmayaḥ
Vocativeabhūme abhūmī abhūmayaḥ
Accusativeabhūmim abhūmī abhūmīḥ
Instrumentalabhūmyā abhūmibhyām abhūmibhiḥ
Dativeabhūmyai abhūmaye abhūmibhyām abhūmibhyaḥ
Ablativeabhūmyāḥ abhūmeḥ abhūmibhyām abhūmibhyaḥ
Genitiveabhūmyāḥ abhūmeḥ abhūmyoḥ abhūmīnām
Locativeabhūmyām abhūmau abhūmyoḥ abhūmiṣu

Compound abhūmi -

Adverb -abhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria