Declension table of ?abhuktapūrva

Deva

MasculineSingularDualPlural
Nominativeabhuktapūrvaḥ abhuktapūrvau abhuktapūrvāḥ
Vocativeabhuktapūrva abhuktapūrvau abhuktapūrvāḥ
Accusativeabhuktapūrvam abhuktapūrvau abhuktapūrvān
Instrumentalabhuktapūrveṇa abhuktapūrvābhyām abhuktapūrvaiḥ abhuktapūrvebhiḥ
Dativeabhuktapūrvāya abhuktapūrvābhyām abhuktapūrvebhyaḥ
Ablativeabhuktapūrvāt abhuktapūrvābhyām abhuktapūrvebhyaḥ
Genitiveabhuktapūrvasya abhuktapūrvayoḥ abhuktapūrvāṇām
Locativeabhuktapūrve abhuktapūrvayoḥ abhuktapūrveṣu

Compound abhuktapūrva -

Adverb -abhuktapūrvam -abhuktapūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria