सुबन्तावली ?अभुक्तपूर्व

Roma

पुमान्एकद्विबहु
प्रथमाअभुक्तपूर्वः अभुक्तपूर्वौ अभुक्तपूर्वाः
सम्बोधनम्अभुक्तपूर्व अभुक्तपूर्वौ अभुक्तपूर्वाः
द्वितीयाअभुक्तपूर्वम् अभुक्तपूर्वौ अभुक्तपूर्वान्
तृतीयाअभुक्तपूर्वेण अभुक्तपूर्वाभ्याम् अभुक्तपूर्वैः अभुक्तपूर्वेभिः
चतुर्थीअभुक्तपूर्वाय अभुक्तपूर्वाभ्याम् अभुक्तपूर्वेभ्यः
पञ्चमीअभुक्तपूर्वात् अभुक्तपूर्वाभ्याम् अभुक्तपूर्वेभ्यः
षष्ठीअभुक्तपूर्वस्य अभुक्तपूर्वयोः अभुक्तपूर्वाणाम्
सप्तमीअभुक्तपूर्वे अभुक्तपूर्वयोः अभुक्तपूर्वेषु

समास अभुक्तपूर्व

अव्यय ॰अभुक्तपूर्वम् ॰अभुक्तपूर्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria