Declension table of abhukta

Deva

MasculineSingularDualPlural
Nominativeabhuktaḥ abhuktau abhuktāḥ
Vocativeabhukta abhuktau abhuktāḥ
Accusativeabhuktam abhuktau abhuktān
Instrumentalabhuktena abhuktābhyām abhuktaiḥ abhuktebhiḥ
Dativeabhuktāya abhuktābhyām abhuktebhyaḥ
Ablativeabhuktāt abhuktābhyām abhuktebhyaḥ
Genitiveabhuktasya abhuktayoḥ abhuktānām
Locativeabhukte abhuktayoḥ abhukteṣu

Compound abhukta -

Adverb -abhuktam -abhuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria