Declension table of ?abhramupriya

Deva

MasculineSingularDualPlural
Nominativeabhramupriyaḥ abhramupriyau abhramupriyāḥ
Vocativeabhramupriya abhramupriyau abhramupriyāḥ
Accusativeabhramupriyam abhramupriyau abhramupriyān
Instrumentalabhramupriyeṇa abhramupriyābhyām abhramupriyaiḥ abhramupriyebhiḥ
Dativeabhramupriyāya abhramupriyābhyām abhramupriyebhyaḥ
Ablativeabhramupriyāt abhramupriyābhyām abhramupriyebhyaḥ
Genitiveabhramupriyasya abhramupriyayoḥ abhramupriyāṇām
Locativeabhramupriye abhramupriyayoḥ abhramupriyeṣu

Compound abhramupriya -

Adverb -abhramupriyam -abhramupriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria