सुबन्तावली ?अभ्रमुप्रिय

Roma

पुमान्एकद्विबहु
प्रथमाअभ्रमुप्रियः अभ्रमुप्रियौ अभ्रमुप्रियाः
सम्बोधनम्अभ्रमुप्रिय अभ्रमुप्रियौ अभ्रमुप्रियाः
द्वितीयाअभ्रमुप्रियम् अभ्रमुप्रियौ अभ्रमुप्रियान्
तृतीयाअभ्रमुप्रियेण अभ्रमुप्रियाभ्याम् अभ्रमुप्रियैः अभ्रमुप्रियेभिः
चतुर्थीअभ्रमुप्रियाय अभ्रमुप्रियाभ्याम् अभ्रमुप्रियेभ्यः
पञ्चमीअभ्रमुप्रियात् अभ्रमुप्रियाभ्याम् अभ्रमुप्रियेभ्यः
षष्ठीअभ्रमुप्रियस्य अभ्रमुप्रिययोः अभ्रमुप्रियाणाम्
सप्तमीअभ्रमुप्रिये अभ्रमुप्रिययोः अभ्रमुप्रियेषु

समास अभ्रमुप्रिय

अव्यय ॰अभ्रमुप्रियम् ॰अभ्रमुप्रियात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria