Declension table of ?abhraghana

Deva

NeuterSingularDualPlural
Nominativeabhraghanam abhraghane abhraghanāni
Vocativeabhraghana abhraghane abhraghanāni
Accusativeabhraghanam abhraghane abhraghanāni
Instrumentalabhraghanena abhraghanābhyām abhraghanaiḥ
Dativeabhraghanāya abhraghanābhyām abhraghanebhyaḥ
Ablativeabhraghanāt abhraghanābhyām abhraghanebhyaḥ
Genitiveabhraghanasya abhraghanayoḥ abhraghanānām
Locativeabhraghane abhraghanayoḥ abhraghaneṣu

Compound abhraghana -

Adverb -abhraghanam -abhraghanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria