सुबन्तावली ?अभ्रघन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअभ्रघनम् अभ्रघने अभ्रघनानि
सम्बोधनम्अभ्रघन अभ्रघने अभ्रघनानि
द्वितीयाअभ्रघनम् अभ्रघने अभ्रघनानि
तृतीयाअभ्रघनेन अभ्रघनाभ्याम् अभ्रघनैः
चतुर्थीअभ्रघनाय अभ्रघनाभ्याम् अभ्रघनेभ्यः
पञ्चमीअभ्रघनात् अभ्रघनाभ्याम् अभ्रघनेभ्यः
षष्ठीअभ्रघनस्य अभ्रघनयोः अभ्रघनानाम्
सप्तमीअभ्रघने अभ्रघनयोः अभ्रघनेषु

समास अभ्रघन

अव्यय ॰अभ्रघनम् ॰अभ्रघनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria