Declension table of ?abhiyujyamāna

Deva

MasculineSingularDualPlural
Nominativeabhiyujyamānaḥ abhiyujyamānau abhiyujyamānāḥ
Vocativeabhiyujyamāna abhiyujyamānau abhiyujyamānāḥ
Accusativeabhiyujyamānam abhiyujyamānau abhiyujyamānān
Instrumentalabhiyujyamānena abhiyujyamānābhyām abhiyujyamānaiḥ abhiyujyamānebhiḥ
Dativeabhiyujyamānāya abhiyujyamānābhyām abhiyujyamānebhyaḥ
Ablativeabhiyujyamānāt abhiyujyamānābhyām abhiyujyamānebhyaḥ
Genitiveabhiyujyamānasya abhiyujyamānayoḥ abhiyujyamānānām
Locativeabhiyujyamāne abhiyujyamānayoḥ abhiyujyamāneṣu

Compound abhiyujyamāna -

Adverb -abhiyujyamānam -abhiyujyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria