सुबन्तावली ?अभियुज्यमान

Roma

पुमान्एकद्विबहु
प्रथमाअभियुज्यमानः अभियुज्यमानौ अभियुज्यमानाः
सम्बोधनम्अभियुज्यमान अभियुज्यमानौ अभियुज्यमानाः
द्वितीयाअभियुज्यमानम् अभियुज्यमानौ अभियुज्यमानान्
तृतीयाअभियुज्यमानेन अभियुज्यमानाभ्याम् अभियुज्यमानैः अभियुज्यमानेभिः
चतुर्थीअभियुज्यमानाय अभियुज्यमानाभ्याम् अभियुज्यमानेभ्यः
पञ्चमीअभियुज्यमानात् अभियुज्यमानाभ्याम् अभियुज्यमानेभ्यः
षष्ठीअभियुज्यमानस्य अभियुज्यमानयोः अभियुज्यमानानाम्
सप्तमीअभियुज्यमाने अभियुज्यमानयोः अभियुज्यमानेषु

समास अभियुज्यमान

अव्यय ॰अभियुज्यमानम् ॰अभियुज्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria