Declension table of ?abhivijñapta

Deva

MasculineSingularDualPlural
Nominativeabhivijñaptaḥ abhivijñaptau abhivijñaptāḥ
Vocativeabhivijñapta abhivijñaptau abhivijñaptāḥ
Accusativeabhivijñaptam abhivijñaptau abhivijñaptān
Instrumentalabhivijñaptena abhivijñaptābhyām abhivijñaptaiḥ abhivijñaptebhiḥ
Dativeabhivijñaptāya abhivijñaptābhyām abhivijñaptebhyaḥ
Ablativeabhivijñaptāt abhivijñaptābhyām abhivijñaptebhyaḥ
Genitiveabhivijñaptasya abhivijñaptayoḥ abhivijñaptānām
Locativeabhivijñapte abhivijñaptayoḥ abhivijñapteṣu

Compound abhivijñapta -

Adverb -abhivijñaptam -abhivijñaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria