सुबन्तावली ?अभिविज्ञप्त

Roma

पुमान्एकद्विबहु
प्रथमाअभिविज्ञप्तः अभिविज्ञप्तौ अभिविज्ञप्ताः
सम्बोधनम्अभिविज्ञप्त अभिविज्ञप्तौ अभिविज्ञप्ताः
द्वितीयाअभिविज्ञप्तम् अभिविज्ञप्तौ अभिविज्ञप्तान्
तृतीयाअभिविज्ञप्तेन अभिविज्ञप्ताभ्याम् अभिविज्ञप्तैः अभिविज्ञप्तेभिः
चतुर्थीअभिविज्ञप्ताय अभिविज्ञप्ताभ्याम् अभिविज्ञप्तेभ्यः
पञ्चमीअभिविज्ञप्तात् अभिविज्ञप्ताभ्याम् अभिविज्ञप्तेभ्यः
षष्ठीअभिविज्ञप्तस्य अभिविज्ञप्तयोः अभिविज्ञप्तानाम्
सप्तमीअभिविज्ञप्ते अभिविज्ञप्तयोः अभिविज्ञप्तेषु

समास अभिविज्ञप्त

अव्यय ॰अभिविज्ञप्तम् ॰अभिविज्ञप्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria