Declension table of ?abhivādayitrī

Deva

FeminineSingularDualPlural
Nominativeabhivādayitrī abhivādayitryau abhivādayitryaḥ
Vocativeabhivādayitri abhivādayitryau abhivādayitryaḥ
Accusativeabhivādayitrīm abhivādayitryau abhivādayitrīḥ
Instrumentalabhivādayitryā abhivādayitrībhyām abhivādayitrībhiḥ
Dativeabhivādayitryai abhivādayitrībhyām abhivādayitrībhyaḥ
Ablativeabhivādayitryāḥ abhivādayitrībhyām abhivādayitrībhyaḥ
Genitiveabhivādayitryāḥ abhivādayitryoḥ abhivādayitrīṇām
Locativeabhivādayitryām abhivādayitryoḥ abhivādayitrīṣu

Compound abhivādayitri - abhivādayitrī -

Adverb -abhivādayitri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria